2016-12-03

सुधर्मा

If it is a general word, meaning "in which/that which has good dharma",
the word can be in any linga according to the अन्यपदार्थ.

सु + सुँ + धर्म + सुँ     2.2.24 अनेकमन्यपदार्थे । ~ बहुव्रीहिः समासः
प्रातिपदिकसंज्ञा         1.2.45 कृत्तद्धितसमासाश्च । ~ प्रातिपदिकम्
सु धर्म                      2.4.71 सुपो धातुप्रातिपदिकयोः । ~ लुक्
सु धर्म + अनिच्        5.4.124 धर्मादनिच् केवलात् । ~ बहुव्रीहौ समासान्ताः तद्धिताः
सु धर्म् + अन्            6.4.148 यस्येति च ।
सुधर्मन्

According to अमर, सुधर्मा is a feminine word indicating an aggregation of devas:
देवसभा, सुधर्मा

देवानां सभा देवसभा (6T) aggregation of devas
शोभनः धर्मः अस्यां देवसभायाम् अस्ति इति सुधर्मा (117B) In which there is good dharma.
सभा is a feminine word.

कल्पद्रुम says:
शोभनो धर्म्मोऽस्यामिति .अनिच् . ततः“ डाबुभाभ्यामन्यतरस्याम् .” ४ .१ . १३ . इति पक्षे डाप् .) देवसभा . इत्यमरः .
In this sense, after अनिच्, डाप् is optionally the स्त्रीप्रत्यय.
Another पक्ष is without स्त्रीप्रत्यय because डीप् by 4.1.5 ऋन्नेभ्यो ङीप् । ~ स्त्रियाम् is negated by 4.1.12 अनो बहुव्रीहेः। ~ न ङीप्.
Thus the last forms are सुधर्मा and सुधर्मन्.

सुधर्मा declines:  सुधर्मा, सुधर्मे, सुधर्माः...
सुधर्मन् declines: सुधर्मा, सुधर्मानौ, सुधर्मानः...



No comments:

Post a Comment