2016-12-14

"प्रयन्ति” in the first anuvāka of भृगु-वल्ली of तैत्तिरीयोपनिषद्

I was just asked about a word in Taittiriya.
As this is a common grammatical question, I added a footnote in my book (Volume 3 of the Study Guide to Paninisutra), and I may share here also.

यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति ।
The word “प्रयन्ति” in the first anuvāka of भृगु-वल्ली of तैत्तिरीयोपनिषद् is a noun made of प्रातिपदिक प्रयत् in neuter with 1/3 ending.
प्र is the उपसर्ग; इण् गतौ (2P to go) is the धातु; शतृ is the कृत्-प्रत्यय.

इण् गतौ (2P) to go
इ + लट्         3.2.123 वर्तमाने लट् ।
इ + शतृँ         3.2.124 लटः शतृशानचावप्रथमासमानाधिकरणे ।
इ + शप् + अत्     3.1.68 कर्तरि शप् । ~ सार्वधातुके
इ  + अत्         2.4.72 अदिप्रभृतिभ्यः शपः । ~ लुक्
यत्              6.4.81 इणो यण्।   

प्रयत् + जस्
प्रयत् + शि        7.1.20 जश्शसोः शि । ~ नपुंसकात्
प्रय न् त् + इ    7.1.70 उगिदचां सर्वनामस्थानेऽधातोः।
प्रयंत् + इ        8.3.24 नश्चापदान्तस्य झलि । ~ अनुस्वारः
प्रयन्त्+ इ        8.4.58 अनुस्वारस्य ययि परसवर्णः ।
प्रयन्ति

So too, the word गच्छन्ति in the शाङ्करभाष्यम्. (गम् + शतृ) + नपुंसक 1/3

1 comment: